A 469-19 Aparādhakṣamāpanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/19
Title: Aparādhakṣamāpanastotra
Dimensions: 10.5 x 6.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/141
Remarks:
Reel No. A 469-19 Inventory No. 3650
Title Bhavānyaparādhakṣamāpanastotra
Remarks a.k.a Aparādhakṣamāpanastotra
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 10.5 x 6.4 cm
Folios 5
Lines per Folio 5
Foliation figures in the lower right-hand margin under the word rāma of the verso
Place of Deposit NAK
Accession No. 2/141
Manuscript Features
Exps. 3 and 4t contains the same text (the beginning of the text). The scribe copied the first folio of the text. And again, he started to copy the same first folio of the text and continued copying.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
na maṃtran no yaṃtraṃ tad api ca na jāne stutim aho
na cāhvānan dhyānaṃ tad api ca na jāne śrutivacaḥ
na jāne mudrān te tad api ca na jāne balividhiṃ
paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇam 1
na jāne sāhityan na ca parasabhāraṃjanavidhin
na jāne ⟨jāne⟩ ṣaṭśāstraṃ na ca gaṇitamārgādicaritam
kavitvan no jāne vimalagadapadyair atilasat
paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇam 2 (fol. 1v1–2r3)
End
parityaktā devā katinatasevāvasatayā<ref name="ftn1">for kaṭhinatarasevāvasatayā</ref>
paraṃ paṃcāśīter adhikam apanīte pi vayasi
idānīm apy aṃtas tava yadi na mātaḥ sakaruṇaṃ
nirālaṃbo laṃbodarajanina<ref name="ftn2">for ººjanani</ref> kaṃ yāmi śaraṇam 9
nārādhitāsi vidhinā vividhopacāraiḥ
kiṃ lakṣase tava kṛte na mayā vacobhiḥ
sā me tvam eva yadi kiṃkara<ref name="ftn3">probably for kiṃcana</ref> mayy anāthe
dhatse kṛpām ucitam amba paraṃ tavaiva 10 (fol. 4v1–5r3)
Colophon
iti śaṃkarācāryaviracitaṃ bhavānyparādhakṣamāpanastotram śubham (fol. 5r3–4)
Microfilm Details
Reel No. A 469/19
Date of Filming 25-12-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-03-2009
Bibliography
<references/>