A 469-19 Aparādhakṣamāpanastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 469/19
Title: Aparādhakṣamāpanastotra
Dimensions: 10.5 x 6.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/141
Remarks:


Reel No. A 469-19 Inventory No. 3650

Title Bhavānyaparādhakṣamāpanastotra

Remarks a.k.a Aparādhakṣamāpanastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 10.5 x 6.4 cm

Folios 5

Lines per Folio 5

Foliation figures in the lower right-hand margin under the word rāma of the verso

Place of Deposit NAK

Accession No. 2/141

Manuscript Features

Exps. 3 and 4t contains the same text (the beginning of the text). The scribe copied the first folio of the text. And again, he started to copy the same first folio of the text and continued copying.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

na maṃtran no yaṃtraṃ tad api ca na jāne stutim aho

na cāhvānan dhyānaṃ tad api ca na jāne śrutivacaḥ

na jāne mudrān te tad api ca na jāne balividhiṃ

paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇam 1

na jāne sāhityan na ca parasabhāraṃjanavidhin

na jāne ⟨jāne⟩ ṣaṭśāstraṃ na ca gaṇitamārgādicaritam

kavitvan no jāne vimalagadapadyair atilasat

paraṃ jāne mātas tvadanuśaraṇaṃ kaṣṭaharaṇam 2 (fol. 1v1–2r3)

End

parityaktā devā katinatasevāvasatayā<ref name="ftn1">for kaṭhinatarasevāvasatayā</ref>

paraṃ paṃcāśīter adhikam apanīte pi vayasi

idānīm apy aṃtas tava yadi na mātaḥ sakaruṇaṃ

nirālaṃbo laṃbodarajanina<ref name="ftn2">for ººjanani</ref> kaṃ yāmi śaraṇam 9

nārādhitāsi vidhinā vividhopacāraiḥ

kiṃ lakṣase tava kṛte na mayā vacobhiḥ

sā me tvam eva yadi kiṃkara<ref name="ftn3">probably for kiṃcana</ref> mayy anāthe

dhatse kṛpām ucitam amba paraṃ tavaiva 10 (fol. 4v1–5r3)

Colophon

iti śaṃkarācāryaviracitaṃ bhavānyparādhakṣamāpanastotram śubham (fol. 5r3–4)

Microfilm Details

Reel No. A 469/19

Date of Filming 25-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-03-2009

Bibliography


<references/>